बोधिसत्त्व

梵語 編輯

其他形式 編輯

詞源 編輯

源自बोधि (bodhí, 完全的知識) + सत्त्व (sattvá, 本質)

發音 編輯

名詞 編輯

बोधिसत्त्व (bodhi-sattvam (古典梵語)

  1. (佛教) 菩薩
  2. 「本質是完全知識者」,追求完全知識者(即修行者)
  3. 一位詩人的名字

變格 編輯

बोधिसत्त्व 的陽性 a-詞幹變格
主格單數 बोधिसत्त्वः (bodhisattvaḥ)
屬格單數 बोधिसत्त्वस्य (bodhisattvasya)
單數 雙數 複數
主格 बोधिसत्त्वः (bodhisattvaḥ) बोधिसत्त्वौ (bodhisattvau) बोधिसत्त्वाः (bodhisattvāḥ)
呼格 बोधिसत्त्व (bodhisattva) बोधिसत्त्वौ (bodhisattvau) बोधिसत्त्वाः (bodhisattvāḥ)
賓格 बोधिसत्त्वम् (bodhisattvam) बोधिसत्त्वौ (bodhisattvau) बोधिसत्त्वान् (bodhisattvān)
工具格 बोधिसत्त्वेन (bodhisattvena) बोधिसत्त्वाभ्याम् (bodhisattvābhyām) बोधिसत्त्वैः (bodhisattvaiḥ)
與格 बोधिसत्त्वाय (bodhisattvāya) बोधिसत्त्वाभ्याम् (bodhisattvābhyām) बोधिसत्त्वेभ्यः (bodhisattvebhyaḥ)
離格 बोधिसत्त्वात् (bodhisattvāt) बोधिसत्त्वाभ्याम् (bodhisattvābhyām) बोधिसत्त्वेभ्यः (bodhisattvebhyaḥ)
屬格 बोधिसत्त्वस्य (bodhisattvasya) बोधिसत्त्वयोः (bodhisattvayoḥ) बोधिसत्त्वानाम् (bodhisattvānām)
位格 बोधिसत्त्वे (bodhisattve) बोधिसत्त्वयोः (bodhisattvayoḥ) बोधिसत्त्वेषु (bodhisattveṣu)

派生語彙 編輯

參考資料 編輯

     」, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 頁0734