印地语 编辑

词源 编辑

古典借詞,源自梵語 क्षण (kṣaṇa)。对比拉賈斯坦語 छण (chaṇ)古吉拉特語 ક્ષણ (kṣaṇ)漢語 剎那刹那 (chànà)छिन (chin)同源對似詞

发音 编辑

  • (德里印地語) IPA(幫助)/kʂəɳ/, [kʃə̃ɳ]

名词 编辑

क्षण (kṣaṇm (烏爾都語寫法 کشن‎)

  1. 刹那
  2. 片刻

变格 编辑

马拉地语 编辑

词源 编辑

古典借詞,源自梵語 क्षण (kṣaṇa)。对比拉賈斯坦語 छण (chaṇ)古吉拉特語 ક્ષણ (kṣaṇ)漢語 剎那刹那 (chànà)

发音 编辑

  • IPA(幫助)/kʂəɳ/
  • 文檔

名词 编辑

क्षण (kṣaṇm

  1. 刹那瞬间

参考资料 编辑

  • Berntsen, Maxine, “क्षण”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “क्षण”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵语 编辑

其他书写系统 编辑

发音 编辑

名词 编辑

क्षण (kṣaṇam

  1. 刹那瞬间顷刻
  2. 闲暇休息时间
  3. 机会时机
  4. 节日祭典

变格 编辑

क्षण (kṣaṇa)的陽性a-詞幹變格
單數 雙數 複數
主格 क्षणः
kṣaṇaḥ
क्षणौ
kṣaṇau
क्षणाः / क्षणासः¹
kṣaṇāḥ / kṣaṇāsaḥ¹
呼格 क्षण
kṣaṇa
क्षणौ
kṣaṇau
क्षणाः / क्षणासः¹
kṣaṇāḥ / kṣaṇāsaḥ¹
賓格 क्षणम्
kṣaṇam
क्षणौ
kṣaṇau
क्षणान्
kṣaṇān
工具格 क्षणेन
kṣaṇena
क्षणाभ्याम्
kṣaṇābhyām
क्षणैः / क्षणेभिः¹
kṣaṇaiḥ / kṣaṇebhiḥ¹
與格 क्षणाय
kṣaṇāya
क्षणाभ्याम्
kṣaṇābhyām
क्षणेभ्यः
kṣaṇebhyaḥ
奪格 क्षणात्
kṣaṇāt
क्षणाभ्याम्
kṣaṇābhyām
क्षणेभ्यः
kṣaṇebhyaḥ
屬格 क्षणस्य
kṣaṇasya
क्षणयोः
kṣaṇayoḥ
क्षणानाम्
kṣaṇānām
方位格 क्षणे
kṣaṇe
क्षणयोः
kṣaṇayoḥ
क्षणेषु
kṣaṇeṣu
備注
  • ¹吠陀

派生語彙 编辑