印地语 编辑

词源 编辑

古典借词,源自梵语 क्षण (kṣaṇa)。对比拉贾斯坦语 छण (chaṇ)古吉拉特语 ક્ષણ (kṣaṇ)汉语 剎那刹那 (chànà)छिन (chin)同源对似词

发音 编辑

名词 编辑

क्षण (kṣaṇm (乌尔都语写法 کشن)

  1. 刹那
  2. 片刻

变格 编辑

马拉地语 编辑

词源 编辑

古典借词,源自梵语 क्षण (kṣaṇa)。对比拉贾斯坦语 छण (chaṇ)古吉拉特语 ક્ષણ (kṣaṇ)汉语 剎那刹那 (chànà)

发音 编辑

名词 编辑

क्षण (kṣaṇm

  1. 刹那瞬间

参考资料 编辑

  • Berntsen, Maxine, “क्षण”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “क्षण”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵语 编辑

其他书写系统 编辑

发音 编辑

名词 编辑

क्षण (kṣaṇam

  1. 刹那瞬间顷刻
  2. 闲暇休息时间
  3. 机会时机
  4. 节日祭典

变格 编辑

क्षण (kṣaṇa)的阳性a-词干变格
单数 双数 复数
主格 क्षणः
kṣaṇaḥ
क्षणौ
kṣaṇau
क्षणाः / क्षणासः¹
kṣaṇāḥ / kṣaṇāsaḥ¹
呼格 क्षण
kṣaṇa
क्षणौ
kṣaṇau
क्षणाः / क्षणासः¹
kṣaṇāḥ / kṣaṇāsaḥ¹
宾格 क्षणम्
kṣaṇam
क्षणौ
kṣaṇau
क्षणान्
kṣaṇān
工具格 क्षणेन
kṣaṇena
क्षणाभ्याम्
kṣaṇābhyām
क्षणैः / क्षणेभिः¹
kṣaṇaiḥ / kṣaṇebhiḥ¹
与格 क्षणाय
kṣaṇāya
क्षणाभ्याम्
kṣaṇābhyām
क्षणेभ्यः
kṣaṇebhyaḥ
夺格 क्षणात्
kṣaṇāt
क्षणाभ्याम्
kṣaṇābhyām
क्षणेभ्यः
kṣaṇebhyaḥ
属格 क्षणस्य
kṣaṇasya
क्षणयोः
kṣaṇayoḥ
क्षणानाम्
kṣaṇānām
方位格 क्षणे
kṣaṇe
क्षणयोः
kṣaṇayoḥ
क्षणेषु
kṣaṇeṣu
备注
  • ¹吠陀

派生语汇 编辑