參見:नमस

印地语 编辑

词源 编辑

古典借詞,源自梵語 नमस् (námas)नमः (namaḥ, 叹词) and नमाज़ (namāz)同源對似詞

发音 编辑

名词 编辑

नमस् (namasm (罕用正式)

  1. 致意行礼致敬
  2. 礼品礼物
    近義詞: उपहार (uphār)तोहफ़ा (tohfā)
  3. 雷电
    近義詞: वज्र (vajra)हीर (hīr)
  4. 献祭
    近義詞: 參見Thesaurus:यज्ञ

变格 编辑

延伸阅读 编辑

梵语 编辑

其他书写系统 编辑

词源 编辑

源自原始印度-伊朗語 *námas (致意),源自原始印歐語 *némos (献祭,崇敬)。与阿維斯陀語 𐬥𐬆𐬨𐬀𐬢𐬵𐬋 (nəmaŋhō)粟特語 [script needed] (namāč, 致敬;祈祷;崇敬)波斯語 نماز (namāz, 祈祷,崇拜)古希臘語 νέμος (némos)同源。作नम् (nam, 词干) +‎ -अस् (-as)分析。

发音 编辑

名词 编辑

नमस् (námasn

  1. 致意行礼致敬
    नमः शिवाय
    namaḥ śivāya
    向湿婆行礼
  2. 食物
    近義詞: खान (khāna)भोजन (bhojana)खादन (khādana)भक्षण (bhakṣaṇa)आश (āśa)
  3. 雷电
    近義詞: वज्र (vajra)हीर (hīra)
  4. 礼物
  5. 献祭
    近義詞: यज्ञ (yajña)

变格 编辑

नमस् (námas)的中性as-詞幹變格
單數 雙數 複數
主格 नमः
námaḥ
नमसी
námasī
नमांसि
námāṃsi
呼格 नमः
námaḥ
नमसी
námasī
नमांसि
námāṃsi
賓格 नमः
námaḥ
नमसी
námasī
नमांसि
námāṃsi
工具格 नमसा
námasā
नमोभ्याम्
námobhyām
नमोभिः
námobhiḥ
與格 नमसे
námase
नमोभ्याम्
námobhyām
नमोभ्यः
námobhyaḥ
奪格 नमसः
námasaḥ
नमोभ्याम्
námobhyām
नमोभ्यः
námobhyaḥ
屬格 नमसः
námasaḥ
नमसोः
námasoḥ
नमसाम्
námasām
方位格 नमसि
námasi
नमसोः
námasoḥ
नमःसु
námaḥsu

衍生词汇 编辑

派生語彙 编辑

  • 巴利語:namas
  • 馬哈拉施特拉普拉克里特語:𑀡𑀫𑁄 (ṇamo)
  • 印地語:नमस् (namas)नमः (namaḥ, 叹词)(古典借词)
  • 漢語:南無南无
  • 日語:南無

延伸阅读 编辑