參見:भृभा भी

印地语

编辑

词源

编辑

梵語 भू (bhū)

发音

编辑

名词

编辑

भू (bhūf

  1. 地球
    近義詞:पृथ्वी (pŕthvī)धरती (dhartī)
  2. 土地
    近義詞:भूमि (bhūmi)ज़मीन (zamīn)

变格

编辑

衍生词汇

编辑

巴利语

编辑

其他形式

编辑

名词

编辑

भू f

  1. bhū (地球)天城文形式

变格

编辑

名词

编辑

भू f

  1. bhū (眉毛)天城文形式

变格

编辑

梵语

编辑

其他形式

编辑

词源

编辑

源自原始印歐語 *bʰuH- (出现,成为,是,成长,兴起)。同源词包括古希臘語 φύω (phúō)阿維斯陀語 𐬠𐬎 (bu)拉丁語 fuifīō原始日耳曼語 *buskaz*beuną古英語 beon(→英語 be)。

发音

编辑

名词

编辑

भू (bhū́) 詞幹f

  1. 发生成为
  2. 世界宇宙寰宇
  3. (构成三界之一的)地球凡间
  4. (比喻義) 数字
  5. 泥土土地地产
  6. 地面
  7. 地方地点
  8. (几何体的)基底
  9. 物质
  10. 献祭

变格

编辑
陰性 ū-詞幹भू 的變格
單數 雙數 複數
主格 भूः (bhū́ḥ) भुवौ (bhúvau) भुवः (bhúvaḥ)
呼格 भूः (bhū́ḥ) भुवौ (bhúvau) भुवः (bhúvaḥ)
賓格 भुवम् (bhúvam) भुवौ (bhúvau) भुवः (bhúvaḥ)
工具格 भुवा (bhuvā́) भूभ्याम् (bhūbhyā́m) भूभिः (bhūbhíḥ)
與格 भुवे (bhuvé)
भुवै¹ (bhuvaí¹)
भूभ्याम् (bhūbhyā́m) भूभ्यः (bhūbhyáḥ)
奪格 भुवः (bhuváḥ)
भुवाः¹ (bhuvā́ḥ¹)
भुवै² (bhuvaí²)
भूभ्याम् (bhūbhyā́m) भूभ्यः (bhūbhyáḥ)
屬格 भुवः (bhuváḥ)
भुवाः¹ (bhuvā́ḥ¹)
भुवै² (bhuvaí²)
भुवोः (bhuvóḥ) भुवाम् (bhuvā́m)
भूनाम्¹ (bhūnā́m¹)
方位格 भुवि (bhuví)
भुवाम्¹ (bhuvā́m¹)
भुवोः (bhuvóḥ) भूषु (bhūṣú)
  • ¹晚期梵語
  • ²梵書

派生語彙

编辑
  • 巴利語: bhū
  • 印地語: भू (bhū)

词根

编辑

भू (bhū)

  1. (系动词)

衍生词汇

编辑

参考资料

编辑