印地語 编辑

詞源 编辑

借自梵語 स्थान (sthā́na)。與阿維斯陀語 𐬯𐬙𐬁𐬥𐬀 (stāna), 波斯語 ستان (-estân, place)同源。थाना (thānā)同源對似詞

發音 编辑

名詞 编辑

स्थान (sthānm (烏爾都語寫法 ستھان)

  1. 地方地點
    उसका उपहार गुप्त स्थान में है।
    uskā uphār gupt sthān mẽ hai.
    他的禮物藏在一個秘密的地方
  2. 空間
    यहाँ तुम्हारे लिए स्थान नहीं है।
    yahā̃ tumhāre lie sthān nahī̃ hai.
    這裡沒有適合你的地方

變格 编辑

近義詞 编辑

參考資料 编辑

馬拉地語 编辑

詞源 编辑

借自梵語 स्थान (sthā́na)

名詞 编辑

स्थान (sthānn

  1. 地方地點
    近義詞: जागा (j̈āgā)
  2. 情況狀態

參考資料 编辑

  • Berntsen, Maxine, “स्थान”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “स्थान”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵語 编辑

其他字體 编辑

詞源 编辑

源自詞根स्था (sthā) +‎ -अन (-ana)原始印度-雅利安語 *stʰáHnam,源自原始印度-伊朗語 *stáHnam,源自原始印歐語 *stéh₂-no-m,源自*steh₂- (站立)。與阿維斯陀語 𐬯𐬙𐬁𐬥𐬀 (stāna), 古波斯語 𐎿𐎫𐎠𐎴 (s-t-a-n /⁠stāna⁠/), 波斯語 ستان (-estân, 地方)同源。

發音 编辑

名詞 编辑

स्थान (sthā́nan

  1. 站立
  2. 姿勢
  3. (方位格/複合詞)
  4. 貨物的儲存
  5. 狀態(複合詞結尾作“處於……的狀態”義)
  6. 持續存在,某種狀態的持續
  7. 極其寧靜的狀態
  8. 等級地位
  9. 所處的位置地點
    स्थाने स्थाने (sthāne sthāne) 或 स्थाने स्थानेषु (sthāne sthāneṣu) — 到處
    यानि सथानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु |
    नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता ||
    चनिष्टं देवा ओषधीष्वप्सु यद योग्या अश्नवैथे रषीणाम |
    yāni sthānānyaśvinā dadhāthe divo yahvīṣvoṣadhīṣu vikṣu |
    ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣevahantā ||
    caniṣṭaṃ devā oṣadhīṣvapra-sau yad yoghyā aśnavaithe ṛṣīṇām |
    Whatever dwellings ye possess, O Aśvins, in fields of men or in the streams of heaven,
    Resting upon the summit of the mountain, or bringing food to him who gives oblation,
    Delight yourselves, ye Gods, in plants and waters when Ṛṣis give them and ye find they suit You.
  10. 位置代替
    स्थाने (sthā́ne) (屬格/複合詞末尾) — 代替
    रिपुस्थानेवर्तते (ripu-sthāne-√vṛt) — 代替敵人的位置
    विलोचनस्थ्āनगत (vilocana-sthāna-gata) — 扮演眼睛的角色
  11. (複合詞末尾)作為……
    पितृस्थान (pitṛ́-sthāna) — 作為父親
    इयङुवङ्स्थान (iyaṅ-uvaṅ-sthāna) — 作為“iy”或“uv” (Pāṇini 1-4, 4)
  12. 波你尼的語法中,屬格經常單獨使用,要加上 sthāne 這個詞:
    हन्तेर् जः (hanter jaḥ) (ja) 代替 हन् (han)
  13. ……的地方,……的容器(+ 屬格)
  14. ……應該出現的地方
    स्थाने (sthā́ne) — 合時,恰好
  15. 國家的四大支柱(軍隊、財富、城市,領土)
  16. 要塞堡壘
  17. 能發出聲音的器官(包括कण्ठ (kaṇṭha, )तालु (tālu, )मूर्धन् (mūrdhan, 顎頂)दन्त (danta, )ओष्ठ (oṣṭha, )कण्ठतालु (kaṇṭha-tālu, 喉和顎)कण्ठोष्ठ (kaṇṭh-oṣṭha, 喉和唇)दन्तोष्ठ (dant-oṣṭha, 齒和唇);有的還包括नासिका (nāsikā, )【隨韻】和उरस् (uras, )【止韻】)
  18. 感覺器官
  19. 音調音高
    वीना च्युता स्थानात् (vīnā cyutā sthānāt) — 音調不准的琉特琴
  20. 月相
  21. 情況
    नेदं स्थानं विद्यते (ne-daṃ sthānaṃ vidyate) — 這情況不會發生
  22. ……的場合,……的機會(屬格/複合詞)
    स्थाने (sthāne) — 有時
  23. 成因對象(屬格/複合詞)
    शुल्कस्थान (śulka-sthāna) — 收稅對象
    पूजास्थान (pūjā-sthāna), मान्यस्थान (mānya-sthāna) — 受崇敬的對象
    स्थाने (sthāne) — 由於,因為
  24. (占星術) 宿
  25. = कार्योत्सर्ग (kāryo-tsarga)
  26. 廣場
  27. 聖地
  28. 聖壇

變格 编辑

स्थान (sthā́na)的中性a-詞幹變格
單數 雙數 複數
主格 स्थानम्
sthā́nam
स्थाने
sthā́ne
स्थानानि / स्थाना¹
sthā́nāni / sthā́nā¹
呼格 स्थान
sthā́na
स्थाने
sthā́ne
स्थानानि / स्थाना¹
sthā́nāni / sthā́nā¹
賓格 स्थानम्
sthā́nam
स्थाने
sthā́ne
स्थानानि / स्थाना¹
sthā́nāni / sthā́nā¹
工具格 स्थानेन
sthā́nena
स्थानाभ्याम्
sthā́nābhyām
स्थानैः / स्थानेभिः¹
sthā́naiḥ / sthā́nebhiḥ¹
與格 स्थानाय
sthā́nāya
स्थानाभ्याम्
sthā́nābhyām
स्थानेभ्यः
sthā́nebhyaḥ
奪格 स्थानात्
sthā́nāt
स्थानाभ्याम्
sthā́nābhyām
स्थानेभ्यः
sthā́nebhyaḥ
屬格 स्थानस्य
sthā́nasya
स्थानयोः
sthā́nayoḥ
स्थानानाम्
sthā́nānām
方位格 स्थाने
sthā́ne
स्थानयोः
sthā́nayoḥ
स्थानेषु
sthā́neṣu
備注
  • ¹吠陀

派生詞 编辑

派生語彙 编辑

  • 达尔德语支:
    • 達梅里語: [script needed] (thān)
    • 加瓦爾-巴蒂語: [script needed] (ṭhan)
    • 克什米爾語: تھانٕہ (thānụh, 警察局)
    • 科瓦語: [script needed] (than, 身體)
    • 東北帕沙伊語: [script needed] (tān)
    • 西北帕沙伊語: [script needed] (thān)
    • Tirahi: [script needed] (thān)
  • 赫魯普拉克里特語:
  • 摩揭陀普拉克里特語: 𑀞𑀸𑀡 (ṭhāṇa)
  • 馬哈拉施特拉普拉克里特語: 𑀞𑀸𑀡 (ṭhāṇa)
  • 巴利語: ṭhāna
  • 首羅犀那語: 𑀞𑀸𑀡 (ṭhāṇa)

參考資料 编辑